胜义

  • 网络paramartha; paramattha; parama-artha

胜义胜义

胜义

paramartha

假如说,胜义(Paramartha)是无二的(non-dual,advaya,gnyis- su-medpa) ,那么〔它〕是经由何者而成为杂染或清净呢?

paramattha

胜义Paramattha)是不可依据传说认为是最上物(uttamattha)...蕴处界根等五十七种分别法(dhammappabhedo)是实在 …

parama-artha

[10] 由於此三义都是在胜义parama-artha)中成就所以名为真实。[11] 再回到问题本身来看,若真实性是无所有的话,这样的 …

paramārtha

圆成实性真如亦名为胜义(paramārtha),即是作为所缘而言的;亦称为法界(dharma- dhātu),即是作为缘而言的。因为义(artha) …

don-dam-par, paramarthah

  (五)若认为「生等」於胜义don-dam-par, paramarthah)不能受许,因而应於世俗(samvrtitah)受许,也是不合理的。因为 …

paramarthika

常用佛教名词英译 - 哲学宗教 大家论坛 ... paramitas 六度 paramarthika 胜义 parsva 边 ...

vivrti

DDB Sanskrit Terms ... vivrddhi 增,增长,转,长养 vivrti 胜义 vivrtta 成,显了 ...

arthatoyatha-pradhanam

DDB Sanskrit Terms ... arthatah 义意 arthatoyatha-pradhanam 胜义 artha-vijbapti 义识 ...

热词推荐